Śrīkoṣa
Chapter 8

Verse 8.117

कार्या वै व्योमवृत्तादौ यावदक्षावसानिका ।
अक्षादौ कल्पना कार्या व्योमवृत्तावसानिका ॥ १२० ॥