Śrīkoṣa
Chapter 8

Verse 8.119

यवोदरे त्रिसञ्ज्ञाश्च त्वेतेषां साधनं शृणु ।
कृत्वा द्वादशधा क्षेत्रं भ्रमाख्येन क्रमेण तु ॥ १२२ ॥