Śrīkoṣa
Chapter 8

Verse 8.125

अराग्रात् परिधीन् यावद्द्वितीया तावदेव हि ।
बीजपूरोपमाराणां सन्धानं कथितं त्विदम् ॥ १२८ ॥