Śrīkoṣa
Chapter 8

Verse 8.128

तथाऽराग्रमथास्फाल्यं पद्मपत्रायते द्विज ।
लक्षणं च समाख्यातमुद्दिष्टं यत् पुरा मया ॥ १३१ ॥