Śrīkoṣa
Chapter 8

Verse 8.131

लाञ्छयेन्मध्यवत्तस्माद्यावन्मूलमराख्यकम् ।
कृते परे लाञ्छने स्यान्नीलनीरजपत्रवत् ॥ १३५ ॥