Śrīkoṣa
Chapter 8

Verse 8.137

वल्मीकोदरसञ्ज्ञं च न वल्मीकोदरं तथा ।
अरान्तरं यथा लुप्तमग्रमुलाच्च मध्यतः ॥ १४१ ॥