Śrīkoṣa
Chapter 3

Verse 3.14

पश्चिमे द्विज दिग्भागे प्राग्भागे त्वेवमेव (क्, ग्: त्वेकमेवहि) हि ।
तद्बाह्यक्रममाणान्तं त्वेवं वृद्धिं यदा व्रजेत् ॥ १४ ॥