Śrīkoṣa
Chapter 8

Verse 8.141

शुद्धिं कुर्याद्द्विजातानां षण्णां व्यञ्जन्ति ते यथा ।
प्रतिचक्रं तु चक्राणां नेमिक्षेत्रस्य मध्यगम् ॥ १४६ ॥