Śrīkoṣa
Chapter 8

Verse 8.143

अराग्रसम्मुखं चैव (ख्: चैतत्) तत्पार्श्वे तु यथा तथा ।
निपातयेच्च सूत्राणि * * * * (क्, ग्, घ्: त्वं स्तनगततान्यतः; ख्: त्वं च स्थान) स्थानगतान्यतः ॥ १४८ ॥