Śrīkoṣa
Chapter 8

Verse 8.148

चक्राणां द्व्यरकादीनां विधिनाऽनेन साधनम् ।
कथितं द्विजशार्दूल रासाम ? पूजयेत्ततः ॥ १५३ ॥