Śrīkoṣa
Chapter 8

Verse 8.149

यत्नाराख्यानि लम्बानि लाञ्छने स्थापितानि च ।
सर्वाणि चक्रवृत्तानि सितेनापूर्य पूरयेत् ॥ १५४ ॥