Śrīkoṣa
Chapter 8

Verse 8.150

सुसमासु च रेखासु खड्गधारोपमासु च ।
पद्मं तु पूर्ववत् कुर्यादसंसक्तदलं सितम् ॥ १५५ ॥