Śrīkoṣa
Chapter 8

Verse 8.151

नेम्यरा (ख्: नेम्यन्ता नाभियुक्तं तु) नाभियुक्तस्य * * * * तदन्तरे ।
कल्पितं कमलं तस्य कृष्णं कुर्याद्दलान्तरम् ॥ १५६ ॥