Śrīkoṣa
Chapter 8

Verse 8.155

रोचनाभेन रजसा द्विनेमं सुसितेन च ।
सम्पूरयेदेकनेमिं (क्, ग्, घ्: सपूरयेदेव किन्ते) केवलेन (ख्: केवलेना) सितेन च ॥ १६० ॥