Śrīkoṣa
Chapter 8

Verse 8.158

सुसिताः प्रधयस्सर्वास्तुषारचयसन्निभाः ।
इतीदं च समाख्यातं रजसा पूरणं मया ॥ १६३ ॥