Śrīkoṣa
Chapter 8

Verse 8.159

बीजेष्ववस्थितं सत्त्वं पद्मं धामत्रयेण च ।
वर्णं दद्यान्मयेनैव कर्णिकादौ क्रमाद्युतम् ॥ १६४ ॥