Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 8
Verse 8.160
Previous
Next
Original
तन्नालसंहिताशेषसिद्धास्तत्कणकेष्विव ।
अक्षादिदैवतं व्योम चाक्षं तु परिकीर्तितम् ॥ १६५ ॥
Previous Verse
Next Verse