Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 8
Verse 8.161
Previous
Next
Original
मध्वज्यसमदैवत्यं चक्राणां (ख्: चक्रनाभित्रयम्) हि त्रयं क्रमात् ।
कल्पान्तानिलदैवत्यं (क्, ग्, घ्: कल्पान्ता तिलदैवत्यं चक्रया * * * सारसम्) चक्रधारासमं क्रमात् ॥ १६६ ॥
Previous Verse
Next Verse