Śrīkoṣa
Chapter 8

Verse 8.165

इत्युक्त्वा देवतास्सर्वाः पूज्य काले प्रपूजयेत् ।
स्थानेष्वेतेषु विधिवत् पुष्पधूपादिकेन वा (ख्: च) ॥ १७० ॥