Śrīkoṣa
Chapter 8

Verse 8.170

अक्षाद्बाह्यमतो हेतोर्नाभिसञ्ज्ञा प्रगीयते ।
यस्मादतीव राजन्ते कालान्ते (ख्: कालं ते) चोपबृंहिता ॥ १७५ ॥