Śrīkoṣa
Chapter 8

Verse 8.175

बहिस्तद्भ्रममाणस्य चक्रस्य चतुरात्मनः ।
वर्तते वृत्तिवृत्त्यादि क्षणं चो परिवेषयेत् ? ॥ १८० ॥