Śrīkoṣa
Chapter 8

Verse 8.176

सुसमेयाम्बुधिमल तेजो * * * * (ख्: तेजोजोलितम्; ग्, घ्: तेजोजेलिक * * * *) * * * * द्विज ।
अष्टकैर्दीप्यमानैश्च निर्धूमैः पावकावृतैः ॥ १८१ ॥