Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 8
Verse 8.177
Previous
Next
Original
स (ख्: सप्लादवृत्तममभ; ग्, घ्: सप्ललातव्रतं भानि अत्र अलातशब्दयोगः स्यात्) * * * * भानि भ्राम्यन्तं (क्, ग्, घ्: द्वाद्यन्तम्) गोलकं यथा ।
सितं सति पृथग्याते स्वयं पावकवृत्तवत् ॥ १८२ ॥
Previous Verse
Next Verse