Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 8
Verse 8.185
Previous
Next
Original
विन्यस्य चारके चैव चतुरात्मा तथा परे ।
यावदाख्यरकं ? चक्रं सर्वमन्त्रात्मकं (क्, ग्, घ्: पूर्वमन्त्राविकम्) क्रमात् ॥ १९० ॥
Previous Verse
Next Verse