Śrīkoṣa
Chapter 8

Verse 8.186

द्विसहस्र मराणां (क्, ग्, घ्: द्विसहस्रं कराणाम्) च षडङ्गेन प्रपूरयेत् ।
पूजिते द्वारके चक्रे द्विरात्मा पूजितो भवेत् ॥ १९२ ॥