Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 8
Verse 8.189
Previous
Next
Original
सवाराणां सहस्रस्य (ख्: सहस्राख्य * * * * मात्मनः) कृत्वा सङ्कल्पमात्मना ।
सहस्रमूर्तौ विप्रेन्द्र भक्त्या पूजां करोति यः ॥ १९५ ॥
Previous Verse
Next Verse