Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 8
Verse 8.190
Previous
Next
Original
तथादौ पूर्ववत् पूज्यं षडङ्गपरमाक्षरम् ।
पवित्रारोहणेऽनन्त कलशे (क्, ग्, घ्: कलशे त्वां गुरौ; ख्: कलशात्यङ्कुरौ) त्वाङ्कुरे विधौ ॥ १९९ ॥
Previous Verse
Next Verse