Śrīkoṣa
Chapter 8

Verse 8.191

विनोत्सवेन हि तथा स्थितस्थापनकर्मणि ।
हेतुसां ? पूजया हेतु ? हेतयो विष्टरादिके ॥ २०० ॥