Śrīkoṣa
Chapter 8

Verse 8.195

स्वदेहं सकलं (क्, ग्, घ्: सकलं * * * * ध्यात्वा) न्यस्य ध्यात्वाऽदौ हृदयान्तरे ।
स्वाद्यं (क्, ग्, घ्: स्वरन्य * * * पूजये) यः पूजयेच्चक्रं स मोक्षफलभाग्भवेत् ॥ २०४ ॥