Śrīkoṣa
Chapter 8

Verse 8.197

सत्यलोकेऽप्यसौ पूज्यो यश्चतुर्थं तु पूजयेत् ।
तपोलोकेऽक्षयं (क्, ग्, घ्: * * * लोके) कालमास्ते यः (क्, ग्, घ्: यः परमम्) पञ्चमं यजेत् ॥ २०६ ॥