Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 8
Verse 8.199
Previous
Next
Original
स्वर्गे स वासवादीनां पूज्यश्चामरतां (क्, ग्, घ्: पूज्यो यश्चरमम्) व्रजेत् ।
येनाहं नवमे पूज्यश्श्वेतद्वीपं व्रजत्यसौ ॥ २०८ ॥
Previous Verse
Next Verse