Śrīkoṣa
Chapter 8

Verse 8.203

इत्युक्तोऽहं पुरा विप्र विष्णुना व्यक्तमूर्तिना ।
यथावत् सर्वकथितं ? भवतां चक्रलक्षणम् ॥ २१३ ॥