Śrīkoṣa
Chapter 9

Verse 9.1

ब्रह्मन् ब्रह्मविदां श्रेष्ठ मिश्रचक्रं तु कीदृशम् ।
एतत्संशयमाचक्ष्व ऋषीणां हितकाम्यया ॥ १ ॥