Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 9
Verse 9.5
Previous
Next
Original
मुख्या वै मध्यमा चान्या ततश्चैवाधमा (क्: ततश्चे * * * * स्मृता; ग्, घ्: ततवेश्चे * * * न्यता) स्मृता ।
मुख्यसङ्ख्यामनाख्यातं ? त्रिधा वै मध्यका भवेत् ॥ ५ ॥
Previous Verse
Next Verse