Śrīkoṣa
Chapter 9

Verse 9.8

तद्बहिश्चक्रषट्कोणं मिश्रं कुर्यात्तु चक्रराट् ।
यश्चक्रैस्साधनीयं तं रक्तचक्राणि पौष्कर ॥ ८ ॥