Śrīkoṣa
Chapter 9

Verse 9.12

प्रयोजनं मया ते वै प्रधिषु प्रागुदीरितम् ।
आदावुत्तमचक्राणां यावन्मध्येऽन्तरं तु वै ॥ १२ ॥