Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 9
Verse 9.15
Previous
Next
Original
यावन्न्यूनेतराच्चक्राच्चक्रमध्यममध्यमम् ।
भवत्येवं कृते सम्यक् चक्र षट्का (क्: षट्का * * * शुभम्; ख्: षट्काद्वितश्शुभम्; ग्, घ्: षट्काद्वितं शुभम्) * * * * शुभम् ॥ १५ ॥
Previous Verse
Next Verse