Śrīkoṣa
Chapter 3

Verse 3.22

नाशिध्येया (ख्: राशिध्येया) प्रणीता च मध्याह्नाद्यदि जायते ।
पूर्वापराभ्यां सन्धिस्थं तं देशं विद्धि सर्वदा ॥ २२ ॥