Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 9
Verse 9.17
Previous
Next
Original
द्वितीयामथ वक्ष्यामि मध्याख्या या त्रिधा हि वै ।
त्रिह्येकनाभि (क्: * * * * ह्येक) वा तद्वद्युक्तं (क्: तद्वत् * * * * त्रयेण; ग्, घ्: तद्वद्युक्तमेनित्रयेण) नेमित्रयेण तु ॥ १७ ॥
Previous Verse
Next Verse