Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 9
Verse 9.18
Previous
Next
Original
लिखेच्चक्रं तु वै पूर्वं पद्म्बाह्ये यथेच्छया ।
सनाभिनेमियुक्तस्य (क्: * * * * नान्नेम्यर्ध; ग्, घ्: सनान्नेम्यर्ध) तस्य चक्राम्बुजस्य च ॥ १८ ॥
Previous Verse
Next Verse