Śrīkoṣa
Chapter 9

Verse 9.19

क्रमेण च बहिष्कुर्याच्चक्राणां पङ्कजं (ख्: चक्राणां पञ्चकम्) तु वै ।
तेनाभिदृत ? वै ब्रह्मन् नेमियुक्तं समालिखेत् ॥ १९ ॥