Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 9
Verse 9.22
Previous
Next
Original
चक्राम्बुजेषु मिश्रेषु त्ववरामवधारय (ख्: त्वपरामव) ।
त्रिनाभिसाम्बुजं कुर्याद्विना ह्येकाञ्चितं ? तु वा ॥ २२ ॥
Previous Verse
Next Verse