Śrīkoṣa
Chapter 9

Verse 9.23

चतुष्टयं तु तद्बाह्ये तानि भिन्नेभिवर्जितम् ? ।
साधनीयं च चक्राणामिष्टं नेमियुतं बहिः ॥ २३ ॥