Śrīkoṣa
Chapter 9

Verse 9.28

क्षेत्रमाद्यं तथैतेषां क्रमेण शृणु पौष्कर ।
प्रधानल्पनोक्तानि यानि चक्राणि वै पुरा ॥ २८ ॥