Śrīkoṣa
Chapter 1

Verse 1.12

दृष्टेन पूजितेनाथ तथाऽग्नौ कल्पितेन च ।
मोक्षो येन भवत्याशु भक्तानां केवलेन च ॥ १२ ॥