Śrīkoṣa
Chapter 3

Verse 3.24

मेषे माध्याह्निकी छाया विज्ञेयाऽष्टाङ्गुला तथा ।
संयुक्ता द्य्वङ्गुला षड्भिर्वृषे पञ्चाङ्गुला भवेत् ॥ २५ ॥