Śrīkoṣa
Chapter 9

Verse 9.37

त्र्यङ्गुलेनाथगं ? मानं कल्पनीयं प्रवर्तते ।
क्षेत्राणां नाभिपूर्वाणां संविभज्य च संस्थिता ॥ ३७ ॥