Śrīkoṣa
Chapter 9

Verse 9.38

एवं हि सर्वचक्राणां बाह्यस्वानां ? प्रकल्पयेत् ।
मानमन्तरचक्रात्तु त्र्यङ्गुलेनाधिकं क्रमात् ॥ ३८ ॥