Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 9
Verse 9.40
Previous
Next
Original
सनाभिनेमिचक्राणामेतन्मानं विधीयते ।
विधिवच्चोत्तमानां तु मध्यमानामतश्शृणु ॥ ४० ॥
Previous Verse
Next Verse