Śrīkoṣa
Chapter 9

Verse 9.43

इत्युक्तं क्षेत्रमानं तु त्रिधा मिश्रवयस्य च ।
विप्रभागमराणां ? च साधारमवधारय ॥ ४३ ॥